ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 279.

Suhannenāti hirottappaṃ appahāya paṭicchannākārena hannaṃ suhannannāma.
Tena suhannena. Rājānaṃ abhirādhayīti devaṃ abhirādhayitvā
imaṃ sampattiṃ pattāti.
     Evaṃ mahāsatto sikkhitabbayuttakānaṃ sippānaṃ guṇaṃ kathesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jāyapatikā etarahi jāyapatikāva paṇḍitāmacco pana ahamevāti.
                    Bāhiyajātakaṃ aṭṭhamaṃ.
                        -------
                     9 Kuṇḍakapūvajātakaṃ
     yathanno puriso hotīti idaṃ satthā sāvatthiyaṃ viharanto
mahāduggataṃ ārabbha kathesi.
     Sāvatthiyaṃ hi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa
dānaṃ deti kadāci tīṇi cattāri ekato hutvā kadāci gaṇabandhena
kadāci vīthisabhāgena kadāci sakalanagaraṃ chandakaṃ saṃharitvā. Tadā
pana vīthibhattaṃ nāma ahosi. Atha manussā buddhappamukhassa
bhikkhusaṅghassa yāguṃ datvā khajjakaṃ āharathāti āhaṃsu. Tadā
paneko paresaṃ bhatikārako duggatamanusso tattha vīthiyaṃ vasamāno
cintesi ahaṃ yāguṃ dātuṃ na sakkhissāmi khajjakampi dassāmīti
saṇhaṃ kuṇḍakaṃ maddāpetvā udakena temetvā akkapaṇṇena
veṭhetvā kukkuḷe pacitvā idaṃ  buddhassa dassāmīti taṃ ādāya



The Pali Atthakatha in Roman Character Volume 36 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=36&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5605&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5605&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]