ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 288.

Brāhmaṇo tathā katvā vañcito vatamhi imināti domanassappatto
pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo devadatto ahosi rukkhadevatā pana ahamevāti.
                    Sigālajātakaṃ tatiyaṃ.
                       ---------
                      4 Mitacintijātakaṃ
     bahucintī appacintī cāti idaṃ satthā jetavane viharanto dve
mahallakatthere ārabbha kathesi.
     Te kira janapade ekasmiṃ araññavāse vassaṃ vasitvā satthu
dassanatthāya gacchissāmāti pātheyyaṃ sajjetvā ajja gacchāma
sve gacchāmāti māsaṃ atikkamitvā puna pātheyyaṃ sajjetvā tatheva
māsaṃ puna māsanti evaṃ attano kusītabhāvena ceva nivāsanaṭṭhāne
ca sāpekkhāya tayo māse atikkamitvā tato nikkhamma jetavanaṃ
gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthāraṃ passiṃsu.
Atha naṃ bhikkhū pucchiṃsu suciraṃ vo āvuso buddhupaṭṭhānaṃ akarontānaṃ
kasmā evaṃ cirāyitthāti. Te etamatthaṃ ārocesuṃ. Atha nesaṃ
so ālasiyakusītabhāvo saṅghe pākaṭo jāto. Dhammasabhāyampi nesaṃ
bhikkhū tameva ālasiyabhāvaṃ nissāya kathaṃ samuṭṭhāpesuṃ. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti



The Pali Atthakatha in Roman Character Volume 36 Page 288. http://84000.org/tipitaka/read/attha_page.php?book=36&page=288&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5750&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5750&pagebreak=1#p288


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]