ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 290.

Maññamānā jālakoṭiyaṃ gahetvā ukkhipiṃsu. Te dvepi macchā
jālato muccitvā udake patiṃsu. Iti tehi mitacintiṃ nissāya
jīvitaṃ laddhaṃ.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha
         bahucintī appacintī ca    ubho jāle abajjhare
         mitacintī amocesi      ubho tattha samāgatāti.
     Tattha bahucintīti bahucintanāya vitakkabahulatāya evaṃladdhanāmo.
Itaresupi dvīsu ayameva nayo. Ubho tattha samāgatāti mitacintiṃ
nissāya laddhajīvitā tattha udakesu puna ubhopi janā mitacintinā
saddhiṃ samāgatāti attho.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne mahallakabhikkhū sotāpattiphale
patiṭṭhahiṃsu. Tadā bahucintī appacintī ca ime dve bhikkhū ahesuṃ
mitacintī pana ahamevāti.
                   Mitacintijātakaṃ catutthaṃ.
                        -------



The Pali Atthakatha in Roman Character Volume 36 Page 290. http://84000.org/tipitaka/read/attha_page.php?book=36&page=290&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5790&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5790&pagebreak=1#p290


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]