ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 293.

Adisvā anusāsikā na dissati upadhāretha nanti āha.
Sakuṇā upadhārentā taṃ mahāmagge dvedhā bhinnaṃ disvā
sakuṇajeṭṭhakassa ārocesuṃ. Sakuṇajeṭṭhako sā aññā sakuṇikā
nivāretvā sayaṃ tattha caramānā dvidhā bhinnāti vatvā imaṃ gāthamāha
         yāyaññamanusāsati       sayaṃ loluppacārinī
         sāyaṃ vipakkhikā seti    hatā cakkena sālikāti.
     Tattha yāyaññamanusāsatīti yakāro padasandhikaro yā
aññamanusāsatīti attho. Sayaṃ lolupcārinīti attano loluppacārinī
samānā. Sāyaṃ vipakkhikā setīti sā esā vigatapakkhā hutvā
mahāmagge sayati. Hatā cakkena sālikāti yānacakkena hatā
sālikā sakuṇikāti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
anusāsikā sakuṇikā anusāsikā bhikkhunī ahosi sakuṇajeṭṭhako pana
ahamevāti.
                   Anusāsikajātakaṃ pañcamaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=36&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5847&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5847&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]