ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 295.

         Atikaramakarācariya     mayhampetaṃ na ruccati
         catutthe laṅghayitvāna  pañcamāyasi āvutoti.
     Tattha atikaramakarācariyāti ācariya ajja tvaṃ atikaraṃ akari
attano karaṇato atirekakaraṇaṃ akarīti attho. Mayhampetaṃ na
ruccatīti mayhaṃ antevāsikassa samānassa etaṃ tava karaṇaṃ na ruccati
tena te ahaṃ paṭhamameva kathesinti dīpeti. Catutthe laṅghayitvānāti
catutthe sattiphale apatitvā attānaṃ laṅghitvā. Pañcamāyasi
āvutoti paṇḍitānaṃ vacanaṃ agaṇhanto idāni pañcamāya sattiyā
āvutosīti.
     Idaṃ vatvā ācariyaṃ sattito apanetvā kattabbayuttakaṃ akāsi.
Satthā imaṃ atītaṃ āharitvā jātakaṃ samodhānesi tadā ācariyo
ayaṃ dubbaco ahosi antevāsiko pana ahamevāti.
                    Dubbacajātakaṃ chaṭṭhaṃ.
                        -------
                      7 Tittirajātakaṃ
     accuggatā atibalatāti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Tassa vatthuṃ terasanipāte takkāriyajātake
āvibhavissati.
     Satthā pana na bhikkhave kokāliko idāneva attano vācaṃ
nissāya naṭṭho pubbepi nassiyevāti vatvā atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 36 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=36&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5883&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]