ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 297.

     Tattha accuggatāti atiuggatā. Atibalatāti punappunaṃ
bhāsamānena atibalasabhāvā. Ativelaṃ pabhāsitāti atikkantavelā
pamāṇātikkamena bhāsitā. Tittiraṃvātivassitanti yathā tittiraṃ
ativassitaṃ hanati tathā evarūpā vācā dummedhaṃ bālapuggalaṃ hanatīti.
     Evaṃ bodhisatto isigaṇassa ovādaṃ datvā cattāro
brahmavihāre bhāvetvā brahmalokaparāyano ahosi.
     Satthā na bhikkhave kokāliko idāneva attano vacanaṃ
nissāya naṭṭho pubbepi nassiyevāti vatvā imaṃ dhammadesanaṃ
āharitvā jātakaṃ samodhānesi tadā dubbaco tāpaso kokāliko
ahosi isigaṇā buddhaparisā gaṇasatthā pana ahamevāti.
                    Tittirajātakaṃ sattamaṃ.
                       --------
                      8 Vaṭṭakajātakaṃ
     nācintayanto purisoti idaṃ satthā jetavane viharanto
uttaraseṭṭhiputtaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira uttaraseṭṭhī nāma ahosi mahāvibhavo. Tassa
bhariyāya kucchiyaṃ eko puññavā satto brahmalokā cavitvā
paṭisandhiṃ gahetvā vayappatto abhirūpo pāsādiko ahosi brahmavaṇṇī.
Athekadivasaṃ sāvatthiyaṃ kattikacchaṇanakkhatte saṅghuṭṭhe sabbo



The Pali Atthakatha in Roman Character Volume 36 Page 297. http://84000.org/tipitaka/read/attha_page.php?book=36&page=297&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5924&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5924&pagebreak=1#p297


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]