ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 302.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
muttavaṭṭako pana ahamevāti.
                    Vaṭṭakajātakaṃ aṭṭhamaṃ.
                        -------
                     9 Akālarāvijātakaṃ
     amātāpitusaṃvaḍḍhoti idaṃ satthā jetavane viharanto ekaṃ
akālarāviṃ bhikkhuṃ ārabbha kathesi.
     So kira sāvatthīvāsikulaputto sāsane pabbajitvā vattaṃ vā
sikkhaṃ vā na uggaṇhi. So imasmiṃ kāle mayā vattaṃ kātabbaṃ
imasmiṃ kāle upaṭṭhātabbaṃ imasmiṃ kāle uggahetabbaṃ imasmiṃ
kāle sajjhāyitabbanti na jānāti paṭhamayāmepi majjhimayāmepi
pacchimayāmepi pabuddhakkhaṇeyeva mahāsaddaṃ karoti. Bhikkhū niddaṃ na
labhanti. Dhammasabhāyaṃ bhikkhū āvuso asukabhikkhu evarūpe
ratanasāsane pabbajitvā vattaṃ vā sikkhaṃ vā kālaṃ vā akālaṃ na
jānātīti tassa aguṇaṃ kathesuṃ. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idānevesa akālarāvī pubbepi akālarāvīyeva
kālākālaṃ ajānanabhāvena ca gīvāya valitāya jīvitakkhayaṃ pattoti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto



The Pali Atthakatha in Roman Character Volume 36 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=36&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6027&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6027&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]