ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 304.

Vāti imasmiṃ kāle vassitabbaṃ imasmiṃ kāle na vassitabbanti
evaṃ vassitabbayuttakaṃ kālaṃ akālaṃ vā esa kukkuṭo na jānāti
ajānanabhāveneva jīvitakkhayaṃ pattoti .
     Idaṃ kāraṇaṃ dassetvā bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ
gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
akālarāvī kukkuṭo ayaṃ bhikkhu ahosi antevāsikā buddhaparisā
ācariyo pana ahamevāti.
                   Akālarāvijātakaṃ navamaṃ.
                       ---------
                    10 Bandhanamokkhajātakaṃ
     abaddhā tattha bajjhantīti idaṃ satthā jetavane viharanto
ciñcamāṇavikaṃ ārabbha kathesi. Tassā vatthu dvādasanipāte
mahāpadumajātake āvibhavissati.
     Tadā pana satthā na bhikkhave ciñcamāṇavikā idāneva maṃ
abhūtena abbhācikkhati pubbepi abbhācikkhiyevāti  vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohitassa gehe nibbatto vayappatto pitu accayena tassa
purohito ahosi. Tena aggamahesiyā varo dinno hoti bhadde



The Pali Atthakatha in Roman Character Volume 36 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=36&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6068&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6068&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]