ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 315.

     Rucādevatā imāya gāthāya devasaṅghassa dhammaṃ desetvā
yāvatāyukaṃ ṭhatvā saddhiṃ kusanāḷidevatāya yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rucādevatā ānando ahosi kusanāḷidevatā pana ahamevāti.
                    Kusanāḷijātakaṃ paṭhamaṃ.
                      ----------
                      2 Dummedhajātakaṃ
     yasaṃ laddhāna dummedhoti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū āvuso devadatto tathāgatassa
puṇṇacandasassirikaṃ mukhaṃ asītianubyañjanadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitaṃ
byāmappabhāparikkhittaṃ āveḷāveḷāya yamakayamakabhūtā ghanabuddharaṃsiyo
vissajjetvā paramasobhaggappattaṃ attabhāvañca oloketvā cittaṃ
pasādetuṃ na sakkoti usuyyameva karoti buddhā nāma evarūpena
sīlena samādhinā paññāya vimuttiñāṇadassanena samannāgatāti
vuccamāne vaṇṇaṃ sahituṃ na sakkoti usuyyameva karotīti devadattassa
aguṇaṃ kathesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva devadatto mama vaṇṇe bhaññamāne usuyyaṃ karoti
pubbepi akāsiyevāti vatvā atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 36 Page 315. http://84000.org/tipitaka/read/attha_page.php?book=36&page=315&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6273&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6273&pagebreak=1#p315


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]