ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 319.

Magadharājā devadatto ahosi bārāṇasīrājā sārīputto hatthācariyo
ānando hatthī pana ahamevāti.
                    Dummedhajātakaṃ dutiyaṃ.
                        -------
                      3 Naṅgalīsajātakaṃ
     asabbatthagāmiṃ vācanti idaṃ satthā jetavane viharanto
loludāyittheraṃ ārabbha kathesi.
     So kira dhammaṃ kathento imasmiṃ ṭhāne idaṃ kathetabbaṃ
imasmiṃ ṭhāne idaṃ na kathetabbanti yuttāyuttaṃ na jānāti maṅgale
avamaṅgalaṃ vadanto tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu cāti
imaṃ avamaṅgalānumodanaṃ kathesi avamaṅgalesu anumodanaṃ karonto
bahū devā manussā ca maṅgalāni acintayunti vatvā evarūpānaṃ
maṅgalānaṃ satampi sahassampi kātuṃ samatthā hothāti vadati.
Athekadivasaṃ dhammasabhāyaṃ bhikkhū āvuso loludāyi yuttāyuttaṃ na
jānāti sabbattha abhāsitabbaṃ vācaṃ sabbattha bhāsatīti kathaṃ
samuṭṭhāpesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave loludāyi
idānevesa dandhaparisakkano kathento yuttāyuttaṃ na jānāti pubbepi
evarūpo ahosi niccalolukoyeva esoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto



The Pali Atthakatha in Roman Character Volume 36 Page 319. http://84000.org/tipitaka/read/attha_page.php?book=36&page=319&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6354&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6354&pagebreak=1#p319


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]