ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 323.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
lolamāṇavo loludāyi ahosi disāpāmokkho ācariyo pana
ahamevāti.
                    Naṅgalīsajātakaṃ tatiyaṃ.
                       --------
                       4 Ambajātakaṃ
     vāyametheva purisoti idaṃ satthā jetavane viharanto ekaṃ
vattasampannaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira sāvatthīvāsikulaputto sāsane uraṃ datvā pabbajito
vattasampanno ahosi ācariyupajjhāyavattāni pānīyaparibhojanīya-
uposathāgārajantāgharādīni vattāni ca sādhukaṃ karoti cuddasasu
mahāvattesu asītikkhandhakavattesu ca paripūrikārīyeva ahosi vihāraṃ
sammajjati pariveṇaṃ vitakkamālakaṃ vihāramaggaṃ sammajjati manussānaṃ
pānīyaṃ deti. Manussā tassa vattasampattiyaṃ pasīditvā
pañcasatamattāni dhuvabhattāni adaṃsu. Mahālābhasakkāro uppajji. Taṃ
nissāya bahunnaṃ phāsuvihāro jāto. Athekadivasaṃ dhammasabhāyaṃ
bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu attano
vattasampattiyā mahantaṃ lābhasakkāraṃ nibbattesi etaṃ ekaṃ nissāya
bahunnaṃ phāsuvihāro jātoti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti



The Pali Atthakatha in Roman Character Volume 36 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=36&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6436&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6436&pagebreak=1#p323


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]