ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 325.

Uppannaṃ viriyannāma kātabbamevāti vatvā imaṃ gāthamāha
         vāyametheva puriso     na nibbindeyya paṇḍito
         vāyāmassa phalaṃ passa    bhuttā ambā anītihanti.
     Tatrāyaṃ saṅkhepattho paṇḍito attano vattapūraṇādike
kammamhi vāyametheva na ukkaṇṭheyya. Kiṃkāraṇā. Vāyāmassa
nipphalatāya abhāvato. Iti mahāsatto vāyāmo nāma saphalova
hotīti isigaṇaṃ ālapanto vāyāmassa phalaṃ passāti āha.
Kīdisaṃ. Bhuttā ambā anītihanti. Tattha ambāti desanāmattaṃ.
Tehi pana nānappakārāni phalāphalāni ābhatāni tesaṃ sampannatarānaṃ
vā ussannatarānaṃ vā vasena ambāti vuttaṃ. Ye ime pañcahi
isisatehi sayaṃ araññaṃ agantvā etassa atthāya ānītā ambā
bhuttā idaṃ vāyāmassa phalaṃ. Tañca kho pana anītihaṃ itiha
iti āhāti evaṃ itihaitihena gahetabbaṃ na hoti paccakkhameva
taṃ phalaṃ passāti. Evaṃ mahāsatto isigaṇassa ovādaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
vattasampanno tāpaso ayaṃ bhikkhu ahosi gaṇasatthā pana ahamevāti.
                    Ambajātakaṃ catutthaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 325. http://84000.org/tipitaka/read/attha_page.php?book=36&page=325&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6477&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6477&pagebreak=1#p325


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]