ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 33.

     Satthāpi na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbacova
dubbacattā pana mahāvināsaṃ pattosīti imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi tadā vedabbabrāhmaṇo dubbacabhikkhu ahosi
antevāsiko pana ahamevāti.
                   Vedabbajātakaṃ aṭṭhamaṃ.
                     ------------
                     9. Nakkhattajātakaṃ
     nakkhattaṃ paṭimānentanti idaṃ satthā jetavane viharanto aññataraṃ
ājīvakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira ekaṃ kuladhītaraṃ janapade eko kulaputto attano
puttassa vāretvā asukadivase nāma gaṇhissāmāti divasaṃ ṭhapetvā
tasmiṃ divase sampatte attano kulupakaṃ ājīvakaṃ pucchi bhante
ajja mayaṃ ekaṃ maṅgalaṃ karissāma sobhanaṃ nu kho nakkhattanti.
So ayaṃ maṃ paṭhamaṃ apucchitvāva divasaṃ ṭhapetvā idāni paṭipucchati
hotu sikkhāpessāmi nanti kujjhitvā ajja asobhanaṃ nakkhattaṃ
mā ajja maṅgalaṃ  karittha sace karittha mahāvināso bhavissatīti āha.
Kulamanussā tassa saddahitvā taṃ divasaṃ na gacchiṃsu. Nagaravāsino
sabbaṃ maṅgalakiriyaṃ katvā tesaṃ anāgamanaṃ disvā tehi ajja divaso
ṭhapito no ca kho āgatā amhākampi bahuṃ khayaṃ kammaṃ gataṃ kinno



The Pali Atthakatha in Roman Character Volume 36 Page 33. http://84000.org/tipitaka/read/attha_page.php?book=36&page=33&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=654&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=654&pagebreak=1#p33


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]