ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 335.

Ācariya mā cintayittha khipitaṃ nāma ekassa kalyāṇaṃ ahosi
ekassa pāpakaṃ tumhehi khipitena nāsā chijjiyittha mayaṃ pana
mātuladhītaraṃ labhitvā rajjaṃ labhimhāti vatvā imaṃ gāthamāha
         tathevekassa kalyāṇaṃ    tathevekassa pāpakaṃ
         tasmā sabbaṃ na kalyāṇaṃ  sabbaṃ vāpi na pāpakanti.
     Tattha tathevekassāti tadevekassa. Ayameva vā pāṭho.
Dutiyapadepi eseva nayo.
     Iti so imāya gāthāya taṃ kāraṇaṃ āharitvā dānādīni
puññāni katvā yathākammaṃ gato.
     Satthā imāya desanāya lokasammatānaṃ kalyāṇapāpakānaṃ
anekaṃsikabhāvaṃ pakāsetvā jātakaṃ samodhānesi tadā asilakkhaṇapāṭhako
etarahi asilakkhaṇapāṭhakova bhāgineyyo rājā pana ahamevāti.
                   Asilakkhaṇajātakaṃ chaṭṭhaṃ.
                      ----------
                      7 Kalaṇḍukajātakaṃ
     te desā tāni vatthūnīti idaṃ satthā jetavane viharanto ekaṃ
vikatthikaṃ bhikkhuṃ ārabbha kathesi.
     Tattha dvepi vatthūni kaṭāhakajātakasadisāneva. Idha panesa
bārāṇasīseṭṭhino dāso kalaṇḍuko nāma ahosi. Tassa palāyitvā
paccantaseṭṭhidhītaraṃ gahetvā mahantena parivārena vasanakāle



The Pali Atthakatha in Roman Character Volume 36 Page 335. http://84000.org/tipitaka/read/attha_page.php?book=36&page=335&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6679&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6679&pagebreak=1#p335


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]