ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 337.

Tiracchānagatopi etamatthaṃ jānāmīti dīpeti. Anuvicca kho taṃ
gaṇheyyunti evaṃ anācāraṃ caramānaṃ mayā gantvā ārocite
anuvicca jānitvā tava sāmikā tāḷetvā ceva lakkhaṇāhatañca
katvā taṃ gaṇheyyuṃ gahetvā gamissanti  tasmā attano pamāṇaṃ
katvā seṭṭhidhītāya sīse anuṭṭhubhitvā piva khīraṃ. Kalaṇḍukāti taṃ
nāmena ālapati.
     Kalaṇḍukopi sukapotakaṃ sañjānitvā maṃ pākaṭaṃ kareyyāti
bhayena ehi sāmi kadā āgatosīti āha. Sukapotakopi na
esa maṃ hitakāmatāya pakkosati gīvaṃ pana me vaṭṭetvā
māretukāmoti ñatvā na me tayā atthoti tato uppatitvā bārāṇasiṃ
gantvā yathādiṭṭhaṃ seṭṭhino vitthārena kathesi. Seṭṭhī ayuttakaṃ
tena katanti gantvā tassa āṇaṃ kāretvā bārāṇasimeva naṃ
netvā dāsaparibhogena paribhuñji.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kalaṇḍuko ayaṃ bhikkhu ahosi bārāṇasīseṭṭhī pana ahamevāti.
                   Kalaṇḍukajātakaṃ  sattamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 337. http://84000.org/tipitaka/read/attha_page.php?book=36&page=337&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6720&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6720&pagebreak=1#p337


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]