ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 340.

Hanukassa heṭṭhā antogalanāḷiyaṃ ḍaṃsitvā jīvitakkhayaṃ pāpesi.
Mūsikagaṇo nivattitvā sigālaṃ murumurāti khāditvā agamāsi.
Paṭhamāgatāpi kirassa maṃsaṃ labhiṃsu pacchā āgatā na labhiṃsu. Tato
paṭṭhāya mūsikagaṇo nibbhayo jāto sukhalābho.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo kuhakabhikkhu ahosi mūsikarājā pana ahamevāti.
                     Mūsikajātakaṃ aṭṭhamaṃ.
                        -------
                      9 Aggikajātakaṃ
     nāyaṃ sikhā puññahetūti idaṃ satthā jetavane viharanto
kuhakaññeva bhikkhuṃ ārabbha kathesi. Paccuppannavatthu heṭṭhāvuttasadisaṃ.
     Atītasmiñhi bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mūsikarājā hutvā araññe vasati. Atheko sigālo vanaḍāhe
uṭṭhite palāyituṃ asakkonto ekasmiṃ rukkhe sīsaṃ āhacca aṭṭhāsi.
Tassa sakalasarīre lomāni jhāyiṃsu. Rukkhaṃ āhacca ṭhitaṭṭhāne pana
matthake cūḷā viya thokāni lomāni aṭṭhaṃsu. So ekadivasaṃ
soṇḍiyaṃ pānīyaṃ pivanto chāyaṃ olokento cūḷaṃ disvā
uppannaṃdāni me bhaṇḍamūlanti araññe viharanto taṃ mūsikādariṃ disvā
imā mūsikā vañcetvā khādissāmīti heṭṭhā vuttanayeneva avidūre



The Pali Atthakatha in Roman Character Volume 36 Page 340. http://84000.org/tipitaka/read/attha_page.php?book=36&page=340&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6777&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6777&pagebreak=1#p340


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]