ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 351.

Pakkosāpetvā kiṃ etanti pucchi. Te sabbaṃ taṃ pavuttiṃ rañño
ārocesuṃ. Rājā tesaṃ vacanaṃ sutvā ubhopi seṭṭhī pakkosāpetvā
saṅkhaseṭṭhiṃ pucchi saccaṃ kira tayā mahāseṭṭhi piliyaseṭṭhissa
cattāḷīsakoṭidhanaṃ dinnanti. Mahārāja mama sahāyassa maṃ
takketvā rājagahaṃ āgatassa na kevalaṃ dhanaṃ sabbaṃ vibhavajātaṃ
saviññāṇakāviññāṇakaṃ dve koṭṭhāse katvā samabhāgaṃ adāsinti.
Rājā saccametanti piliyaseṭṭhiṃ pucchi. Āma devāti. Tayā
panassa taññeva takketvā āgatassa atthi koci sakkāro vā
sammāno vā katoti. So tuṇhī ahosi. Apica pana te
etassa palāpatumbamattaṃ dussante pakkhipāpetvā dāpitaṃ atthīti.
Tampi sutvā tuṇhīyeva ahosi. Rājā kiṃ kātabbanti amaccehi
saddhiṃ mantetvā taṃ paribhāsitvā gacchatha piliyaseṭṭhissa ghare sabbaṃ
vibhavaṃ saṅkhaseṭṭhissa dethāti āha. Bodhisatto mahārāja mayhaṃ
parasantakena attho natthi mayā dinnamattameva pana dāpethāti
āha. Rājā bodhisattassa santakaṃ dāpesi. Bodhisatto sabbaṃ
attanā dinnavibhavaṃ paṭilabhitvā dāsaparivuto rājagahameva gantvā
kuṭumbaṃ saṇṭhapetvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
piliyaseṭṭhī devadatto ahosi saṅkhaseṭṭhī pana ahamevāti.
                   Asampadānajātakaṃ paṭhamaṃ.
                     -------------



The Pali Atthakatha in Roman Character Volume 36 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=36&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6979&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6979&pagebreak=1#p351


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]