ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 354.

Abbhocchinnanirantaraviriyena cāti attho. Avatthitattā bhayabhīrutāya cāti
bhayabhīrutāya avatthitatāya ca. Tattha bhayanti cittutrāsamattaṃ parittabhayaṃ.
Bhīrutāti sarīrakampanappattaṃ mahābhayaṃ. Idaṃ ubhayampi mahāsattassa
yakkhiniyo nāmetā manussakhādikāti bheravārammaṇaṃpi nāhosi.
Tenāha avatthitattā bhayabhīrutāya cāti. Bhayabhīrutāya abhāveneva
bheravārammaṇaṃ disvāpi anivattanabhāvenāti attho. Na rakkhasīnaṃ
vasamāgamimhāti yakkhakantāre tāsaṃ rakkhasīnaṃ vasaṃ na āgamimha.
Yasmā amhākaṃ kusalūpadese dhiti ca daḷhā ahosi bhayabhīrutābhāvena ca
anivattanasabhāvā ahumhā tasmā rakkhasīnaṃ vasaṃ na āgamimhāti
vuttaṃ hoti. Sa sotthibhāvo mahatā bhayena meti so me ayaṃ
ajja mahatā bhayena rakkhasīnaṃ santike pattabbena dukkhadomanassena
sotthibhāvo khemabhāvo pītisomanassabhāvoyeva jātoti.
     Evaṃ mahāsatto imāya gāthāya dhammaṃ desetvā dhammena
rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ahaṃ
tena samayena takkasilaṃ gantvā rajjaṃ pattakumāro ahosinti.
                   Pañcabhīrukajātakaṃ dutiyaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 354. http://84000.org/tipitaka/read/attha_page.php?book=36&page=354&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7040&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7040&pagebreak=1#p354


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]