ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 357.

Natthi. Mahiyā mahīruheti mahiruhoti vuccati rukkho. Tasmiṃ.
Imissā mahiyā jāte rukkheti attho. Disā bhajavhoti disā bhajatha
gacchatha. Saraṇajja no bhayanti ajja amhākaṃ saraṇatova bhayaṃ
jātaṃ paṭisaraṇaṭṭhānato bhayaṃ uppannanti attho.
     Evaṃ vatvā bodhisatto attano vacanakare sakuṇe ādāya
uppatitvā aññattha gato. Bodhisattassa vacanaṃ agahetvā
ṭhitasakuṇā jīvitakkhayaṃ pattā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi.
Tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ sakuṇarājā
pana ahamevāti.
                    Ghatāsanajātakaṃ tatiyaṃ.
                        -------
                    4. Jhānasodhanajātakaṃ
     ye saññinoti idaṃ satthā jetavane viharanto saṅkassanagaradvāre
attanā saṅkhittena pucchitapañhassa dhammasenāpatinā vitthārabyākaraṇaṃ
ārabbha kathesi. Tatridaṃ atītavatthuṃ.
     Atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññāyatane kālaṃ karonto antevāsikehi pucchito nevasaññīnāsaññīti
āha .pe. Tāpasā jeṭṭhantevāsikassa kathaṃ na



The Pali Atthakatha in Roman Character Volume 36 Page 357. http://84000.org/tipitaka/read/attha_page.php?book=36&page=357&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7099&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7099&pagebreak=1#p357


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]