ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 359.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jeṭṭhantevāsiko sārīputto mahābrahmā pana ahamevāti.
                  Jhānasodhanajātakaṃ catutthaṃ.
                        -------
                     5. Candābhajātakaṃ
     candābhanti idaṃ satthā jetavane viharanto saṅkassanagaradvāre
therasseva pañhassa byākaraṇaṃ ārabbha kathesi.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññāyatane kālaṃ karonto antevāsikena pucchito candābhaṃ
suriyābhanti vatvā ābhassaresu nibbatto. Tāpasā jeṭṭhantevāsikassa
na saddahiṃsu. Bodhisatto āgantvā ākāse ṭhito imaṃ gāthamāha
         candābhaṃ suriyābhañca    yodha paññāya gādhati
         avitakkena jhānena    hoti ābhassarūpagoti.
     Tattha candābhanti odātakasiṇaṃ dasseti. Suriyābhanti
pītakasiṇaṃ. Yodha paññāya gādhatīti yo puggalo idha sattaloke
idaṃ kasiṇadvayaṃ paññāya gādhati ārammaṇaṃ katvā anupavisati
tattha vā patiṭṭhahati. Athavā. Candābhaṃ suriyābhañca yodha
paññāya gādhatīti yattakaṃ ṭhānaṃ candābhā ca suriyābhā ca paṭṭhaṭā
tattake ṭhāne paṭibhāgakasiṇaṃ vaḍḍhetvā taṃ ārammaṇaṃ katvā
jhānaṃ nibbatteti ubhayampetaṃ ābhaṃ paññāya gādhati nāma. Tasmā



The Pali Atthakatha in Roman Character Volume 36 Page 359. http://84000.org/tipitaka/read/attha_page.php?book=36&page=359&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7138&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7138&pagebreak=1#p359


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]