ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 36.

     Nagaravāsino kalahaṃ katvā dārikaṃ alabhitvāva agamaṃsu.
     Satthāpi na bhikkhave esa ājīvako idānevassa kulassa
maṅgalantarāyaṃ karoti pubbepi akāsiyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā ājīvako etarahi ājīvako
ahosi tānipi kulāni idāni kulāneva gāthaṃ vatvā ṭhitapaṇḍitapuriso
pana ahamevāti.
                    Nakkhattajātakaṃ navamaṃ.
                      -----------
                     10. Dummedhajātakaṃ
     dummedhānanti idaṃ satthā jetavane viharanto lokatthacariyaṃ
ārabbha kathesi. Sā dvādasanipāte mahākaṇhajātake āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa
mātu kucchito nikkhantassa nāmagahaṇadivase brahmadattakumāroti
nāmaṃ akaṃsu. So soḷasavassuddesiko hutvā takkasilāyaṃ sippaṃ
uggaṇhitvā tiṇṇaṃ vedānaṃ pāraṃ gantvā aṭṭhārasannaṃ
vijjaṭṭhānānaṃ nipphattiṃ pāpuṇi. Athassa pitā uparajjaṃ adāsi. Tasmiṃ
samaye bārāṇasiyaṃ manussā devatāmaṅgalikā honti devataṃ namassanti
bahū ajeḷaka kukkuṭa sūkarādayo vadhitvā nānappakārehi pupphagandhehi ceva
maṃsalohitehi ca balikammaṃ karonti. Bodhisatto cintesi idāni



The Pali Atthakatha in Roman Character Volume 36 Page 36. http://84000.org/tipitaka/read/attha_page.php?book=36&page=36&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=715&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=715&pagebreak=1#p36


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]