ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 360.

Ayamettha atthoyeva. Avitakkena jhānena hoti ābhassarūpagoti
so puggalo tathā katvā paṭiladdhena dutiyena jhānena
ābhassarabrahmalokūpago hotīti.
     Evaṃ bodhisatto tāpase bodhetvā jeṭṭhantevāsikassa guṇaṃ
kathetvā brahmalokameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jeṭṭhantevāsiko sārīputto mahābrahmā pana ahamevāti.
                   Candābhajātakaṃ pañcamaṃ.
                       --------
                     6. Suvaṇṇahaṃsajātakaṃ
     yaṃ laddhaṃ tena tuṭṭhabbanti idaṃ satthā jetavane thullanandaṃ
bhikkhuniṃ ārabbha kathesi.
     Sāvatthiyañhi aññataro upāsako bhikkhunīsaṅghaṃ lasuṇena
pavāretvā khettapālaṃ āṇāpesi sace bhikkhuniyo āgacchanti
ekekāya bhikkhuniyā dve tayo  bhaṇḍike dehīti. Tato paṭṭhāya
bhikkhuniyo tassa gehaṃpi khettaṃpi lasuṇatthāya gacchanti. Athekasmiṃ
ussavadivase tassa gehe lasuṇaṃ parikkhayaṃ agamāsi. Thullanandā
bhikkhunī saparivārā gehaṃ gantvā lasuṇena āvuso atthoti vatvā
natthayye yathābhataṃ lasuṇaṃ parikkhīṇaṃ khettaṃ gacchathāti vuttā
khettaṃ gantvā na mattaṃ jānitvā lasuṇaṃ harāpesi. Khettapālo



The Pali Atthakatha in Roman Character Volume 36 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=36&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7158&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7158&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]