ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

Page 363.

Setani sampajjimsu. So sanjatapakkho uppatitva attano
vasanatthanameva gantva na puna agamasi.
    Sattha imam atitam aharitva na bhikkhave thullananda idaneva
mahiccha pubbepi mahicchayeva mahicchataya ca pana suvannamha
parihina idani attano mahicchatayaeva lasunamhapi parihayissati
tasma ito patthaya lasunam khaditum na labhissati yatha ca
thullananda evam tam nissaya sesabhikkhuniyopi tasma bahum labhitvapi
pamanameva janitabbam appam labhitva pana yathaladdheneva santoso
katabbo uttarim na patthetabbanti vatva imam gathamaha
         yam laddham tena tutthabbam     atilobho hi papako
         hamsarajam gahetvana       suvanna parihayatiti.
     Tattha tutthabbanti tusitabbam.
     Idam pana vatva sattha anekapariyayena garahitva ya pana
bhikkhuni lasunam khadeyya pacittiyanti sikkhapadam pannapetva
jatakam samodhanesi tada brahmani ayam thullananda ahosi
tisso dhitaro idani tissoyeva bhaginiyo suvannahamsaraja pana
ahamevati.
                   Suvannahamsajatakam chattham.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 363. http://84000.org/tipitaka/read/attha_page.php?book=36&page=363&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7219&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7219&modeTY=2&pagebreak=1#p363


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]