ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 368.

Etenupāyena aparopi aparopīti cattāropi janā jīvitakkhayaṃ pāpuṇiṃsu.
Tato paṭṭhāya mūsikā nibbhayā hutvā bodhisattassa devasikaṃ dve
tayo kahāpaṇe deti. Evaṃ anukkamena sabbampi dhanaṃ bodhisattasseva
adāsi. Te ubhopi yāvajīvaṃ mettiṃ abhinditvā yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ
gāthamāha
           yattheko labhate babhu dutiyo tattha jāyati
           tatiyo ca catuttho ca idante babbukā bilanti.
     Tattha yatthāti yasmiṃ ṭhāne. Babbūti viḷāro. Dutiyo
tattha jāyatīti yathā eko mūsikaṃ vā maṃsaṃ vā labhati dutiyopi
tattha viḷāro jāyati uppajjati tathā tataṃyo ca catuttho ca
evaṃ te tadā cattāro viḷārā ahesuṃ hutvā ca pana divase
maṃsaṃ khādantā te babbukā idaṃ phalikamayaṃ bilaṃ urena paharitvā
sabbepi jīvitakkhayaṃ pattāti.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā cattāro viḷārā te cattāro bhikkhū ahesuṃ mūsikā kāṇamātā
pāsāṇakoṭṭakamaṇikāro pana ahamevāti.
                    Babbujātakaṃ sattamaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 368. http://84000.org/tipitaka/read/attha_page.php?book=36&page=368&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7321&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7321&pagebreak=1#p368


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]