ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

Page 368.

Etenupayena aparopi aparopiti cattaropi jana jivitakkhayam papunimsu.
Tato patthaya musika nibbhaya hutva bodhisattassa devasikam dve
tayo kahapane deti. Evam anukkamena sabbampi dhanam bodhisattasseva
adasi. Te ubhopi yavajivam mettim abhinditva yathakammam gata.
     Sattha imam dhammadesanam aharitva abhisambuddho hutva imam
gathamaha
           yattheko labhate babhu dutiyo tattha jayati
           tatiyo ca catuttho ca idante babbuka bilanti.
     Tattha yatthati yasmim thane. Babbuti vilaro. Dutiyo
tattha jayatiti yatha eko musikam va mamsam va labhati dutiyopi
tattha vilaro jayati uppajjati tatha tatamyo ca catuttho ca
evam te tada cattaro vilara ahesum hutva ca pana divase
mamsam khadanta te babbuka idam phalikamayam bilam urena paharitva
sabbepi jivitakkhayam pattati.
     Evam sattha imam dhammadesanam aharitva jatakam samodhanesi
tada cattaro vilara te cattaro bhikkhu ahesum musika kanamata
pasanakottakamanikaro pana ahamevati.
                    Babbujatakam sattamam.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 368. http://84000.org/tipitaka/read/attha_page.php?book=36&page=368&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7321&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7321&modeTY=2&pagebreak=1#p368


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]