ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 388.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo devadatto ahosi sīho pana ahamevāti.
                    Virocanajātakaṃ tatiyaṃ.
                        ------
                     4. Naṅguṭṭhajātakaṃ
     bahumpetaṃ asabbhi jātavedāti idaṃ satthā jetavane viharanto
ājīvakānaṃ micchātapaṃ ārabbha kathesi.
     Tadā kira ājīvakā jetavanapiṭṭhiyaṃ nānappakāraṃ micchātapaṃ
caranti. Sambahulā bhikkhū tesaṃ taṃ ukkuṭikappadhānavaggulivatta-
kaṇṭakāpassayapañcatapanādibhedamicchātapaṃ disvā bhagavantaṃ pucchiṃsu
atthi nu kho bhante imaṃ micchātapaṃ nissāya kusalaṃ vā vuḍḍhi
vāti. Satthā na bhikkhave evarūpaṃ micchātapaṃ nissāya kusalaṃ
vā vuḍḍhi vā atthi pubbe paṇḍitā evarūpaṃ tapaṃ nissāya
kusalaṃ vā vuḍḍhi vā bhavissatīti saññāya jātaggiṃ gahetvā araññaṃ
pavisitvā aggijuhanādivasena kiñci vuḍaḍhiṃ apassanto aggiṃ udakena
nibbāpetvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca
nibbattetvā brahmalokaparāyanā ahesunti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbatti. Tassa jātadivase mātāpitaro
jātaggiṃ gahetvā ṭhapesuṃ. Atha naṃ soḷasavassikakāle etadavocuṃ



The Pali Atthakatha in Roman Character Volume 36 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=36&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7714&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7714&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]