ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 393.

     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā
brāhmaṇo ca brāhmaṇī  ca eteyeva dvejanā ahesuṃ rādho
pana ānando poṭṭhapādo pana ahamevāti.
                    Rādhajātakaṃ pañcamaṃ.
                       --------
                      6. Kākajātakaṃ
     api nū hanukā santāti idaṃ satthā jetavane viharanto sambahule
mahallake bhikkhū ārabbha kathesi.
     Te kira gihikāle sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā
aññamaññasahāyakā ekato hutvā puññāni karontā satthu
dhammadesanaṃ sutvā mayaṃ mahallakā kinno gharāvāsena satthu
santike ramaṇīye buddhasāsane pabbajitvā dukkhassantaṃ karissāmāti
sabbaṃ sāpateyyaṃ puttanattādīnaṃ datvā assumukhaṃ ñātisaṅghaṃ pahāya
satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu pabbajitvā ca pana
pabbajjānurūpaṃ samaṇadhammaṃ na kariṃsu mahallakabhāvena dhammampi na pariyāpuṇiṃsu
gihikāle viya pabbajitakālepi vihārapariyante paṇṇasālaṃ kāretvā
ekatova vasiṃsu piṇḍāya carantāpi aññattha agantvā yebhuyyena
attano puttadārasseva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa



The Pali Atthakatha in Roman Character Volume 36 Page 393. http://84000.org/tipitaka/read/attha_page.php?book=36&page=393&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7814&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7814&pagebreak=1#p393


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]