ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 396.

Oramāma na pāremāti mayaṃ attano balena mahāsamuddā udakaṃ
ākaḍḍhamānā osārema tucchaṃ pana naṃ kātuṃ na sakkoma ayañhi
pūrateva mahodadhīti.
     Evañca pana vatvā sabbepi te kākā tassā kākiyā
evarūpannāma tuṇḍaṃ ahosi evarūpāni vaṭṭakkhīni evarūpaṃ
chavisaṇṭhānaṃ evarūpo madhurasaddo sā no imaṃ corasamuddaṃ nissāya
naṭṭhāti bahuṃ vippalapiṃsu. Te evaṃ vippalapamāne samuddadevatā
bheravarūpaṃ dassetvā palāpesi. Evaṃ tesaṃ sotthi ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kākī ayaṃ purāṇadutiyikā ahosi kāko mahallakatthero sesakākā
sesamahallakattherā samuddadevatā pana ahamevāti.
                     Kākajātakaṃ chaṭṭhaṃ.
                        ------
                    7. Puppharattajātakaṃ
     nayidaṃ dukkhaṃ aduṃ dukkhanti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabka kathesi.
     So hi bhikkhu bhagavatā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
vutto saccanti vatvā kena ukkaṇṭhāpitosīti puṭṭho
purāṇadutiyikāyāti vatvā madhurahattharasā bhante sā itthī na sakkomi
taṃ vinā vasitunti āha. Atha naṃ satthā esā te bhikkhu



The Pali Atthakatha in Roman Character Volume 36 Page 396. http://84000.org/tipitaka/read/attha_page.php?book=36&page=396&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7875&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7875&pagebreak=1#p396


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]