ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 404.

     Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave anto uppannakilesassa
nāma vaḍḍhituṃ adatvā tattha tattheva niggaṇhituṃ vaṭṭatīti
vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne
pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu. Avasesesu keci
sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ.
Tadā pana sigālo ahamevāti.
                    Sigālajātakaṃ aṭṭhamaṃ.
                        -------
                     9 Ekapaṇṇajātakaṃ
     ekapaṇṇo ayaṃ rukkhoti idaṃ satthā vesāliṃ upanissāya
mahāvane kūṭāgārasālāyaṃ viharanto vesālikaṃ duṭṭhalicchavikumāraṃ
ārabbha kathesi.
     Tasmiṃ hi kāle vesālīnagaraṃ gāvutantare tīhi pākārehi
parikkhittaṃ tīsu ṭhānesu gopuraṭṭālakayuttaṃ paramasobhaggappattaṃ.
Tattha niccakālaṃ rajjaṃ kāretvā vasantānaññeva rājūnaṃ
sattasahassāni sattasatāni satta ca rājāno honti tattakāyeva
uparājāno tattakā senāpatino tattakā bhaṇḍāgārikā.
Tesaṃ rājakumārānaṃ antare eko duṭṭhalicchavi rājakumāro nāma
ahosi kodhano caṇḍo pharuso daṇḍena ghaṭitāsīviso viya niccaṃ
pajjalito. Kodhavasena tassa purato dve tīṇi vacanāni kathetuṃ



The Pali Atthakatha in Roman Character Volume 36 Page 404. http://84000.org/tipitaka/read/attha_page.php?book=36&page=404&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=8040&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=8040&pagebreak=1#p404


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]