ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 410.

Nimbapotakaṃ viya taṃ uppāṭetvā raṭṭhā pabbājaniyakammaṃ karissanti
tasmā nimbarukkhappaṭibhāgataṃ pajahitvā ito paṭṭhāya
khantimettānuddayasampanno hohīti. So tato paṭṭhāya nihatamāno
nibbisevano khantimettānuddayasampanno hutvā bodhisattassa ovāde
ṭhatvā pitu accayena rajjaṃ patvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa
duṭṭhalicchavikumāro mayā damito pubbepāhaṃ etaṃ damesiṃyevāti
vatvā jātakaṃ samodhānesi tadā duṭṭhakumāro ayaṃ licchavikumāro
ahosi rājā ānando ovādadāyakatāpaso pana ahamevāti.
                    Ekapaṇṇajātakaṃ navamaṃ.
                        -------
                      10 Sañjīvajātakaṃ
     asantaṃ yo paggaṇhātīti idaṃ satthā veḷuvane viharanto
ajātasattussa rañño asantaṃ sampaggahaṃ ārabbha kathesi.
     So hi buddhānaṃ paṭikaṇṭakabhūte dussīle pāpadhamme devadatte
pasīditvā taṃ asantaṃ asappurisaṃ paggayha tassa sakkāraṃ karissāmīti
bahuṃ dhanaṃ pariccajitvā gayāsīse vihāraṃ kāretvā tassa vacanaṃ
gahetvā pitaraṃ dhammarājānaṃ sotāpannaṃ ariyasāvakaṃ ghātetvā attano
sotāpattimaggassa upanissayaṃ chinditvā mahāvināsaṃ patto. So



The Pali Atthakatha in Roman Character Volume 36 Page 410. http://84000.org/tipitaka/read/attha_page.php?book=36&page=410&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=8164&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=8164&pagebreak=1#p410


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]