ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 415.

Pāpadhammaṃ. Yo paggaṇhātīti yaṃ khattiyādīsu yokoci evarūpaṃ dussīlaṃ
pabbajitaṃ vā cīvarādisampadānena gahaṭṭhaṃ vā uparajjasenāpatiṭṭhānādi-
sampadānena paggaṇhāti sakkārasammānaṃ karotīti attho. Asantaṃ
cūpasevatīti yo ca evarūpaṃ asantaṃ dussīlaṃ upasevati bhajati payirūpāsati.
Tameva ghāsaṃ kuruteti tameva asantaṃ sampaggaṇhakaṃ so dussīlo
pāpapuggalo ghasati khādati vināsaṃ pāpeti. Kathaṃ. Byaggho sañjīviko
yathāti yathā sañjīvena māṇavena mantaṃ parivattetvā matabyaggho
sañjīviko jīvitasampadānena sampaggahito attano jīvitadāyakaṃ
sañjīvameva jīvitā voropetvā tattheva pātesi evaṃ aññopi
yo asantaṃ sampaggahaṃ karoti so dussīlo taṃ attano sampaggahakameva
vināseti evaṃ asantaṃ sampaggahakā vināsaṃ pāpuṇantīti.
     Bodhisatto imāya gāthāya māṇavānaṃ dhammaṃ desetvā dānādīni
puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
matabyagghuṭṭhāpako māṇavo ajātasattu ahosi disāpāmokkho
ācariyo pana ahamevāti.
                    Sañjīvajātakaṃ dasamaṃ.
                  Kakaṇṭakavaggo paṇṇarasamo.
                 Ekanipātavaṇṇanā niṭṭhitā.


The Pali Atthakatha in Roman Character Volume 36 Page 415. http://84000.org/tipitaka/read/attha_page.php?book=36&page=415&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=8267&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=8267&pagebreak=1#p415


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]