ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 49.

         Āsiṃsetheva puriso       na nibbindeyya paṇḍito
         passāmi vohaṃ attānaṃ     yathā icchiṃ tathā ahūti.
     Tattha āsiṃsethevāti evāhaṃ viriyaṃ ārabhanto imamhā dukkhā
muccissāmīti attano viriyabalena āsaṃ karotheva. Na nibbindeyya
paṇḍitoti upāyakusalo yuttappayuttaṭṭhāne viriyaṃ karonto ahaṃ
imassa viriyassa phalaṃ na labhissāmīti na ukkaṇṭheyya āsācchedakammaṃ na
kareyyāti attho. Passāmi vohaṃ attānanti ettha voti nipātamattaṃ
ahaṃ ajja attānaṃ passāmi. Yathā icchiṃ tathā ahūti ahaṃ hi
āvāṭe nikkhāto tamhā dukkhā muccitvā puna attano
rajjasampattiṃ icchiṃ sohaṃ imaṃ sampattiṃ pattaṃ attānaṃ passāmi yathevāhaṃ
pubbe icchiṃ tatheva me attā jātoti.
     Evaṃ bodhisatto aho vata bho sīlasampannānaṃ viriyaphalaṃ nāma
samijjhatīti imāya gāthāya udānaṃ udānetvā yāvajīvaṃ puññāni
karitvā yathākammaṅgato.
     Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhāsi. Satthā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā duṭṭhāmacco devadatto
ahosi amaccasahassā buddhaparisā sīlavamahārājā pana ahamevāti.
                   Mahāsīlavajātakaṃ paṭhamaṃ.
                     -------------



The Pali Atthakatha in Roman Character Volume 36 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=36&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=961&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=961&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]