ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 50.

                     2. Cūḷajanakajātakaṃ
     vāyametheva purisoti idaṃ satthā jetavane viharanto
ossaṭṭhaviriyameva ārabbha kathesi.
     Tattha yaṃ vattabbaṃ taṃ sabbaṃ mahājanakajātake āvibhavissati.
Rājā pana setacchattassa heṭṭhā nisinno imaṃ gāthamāha
         vāyametheva puriso       na nibbindeyya paṇḍito
         passāmi vohaṃ attānaṃ     udakā thalamubbhatanti.
     Tattha vāyamethevāti vāyāmaṃ karotheva. Udakā thalamubbhatanti
udakato thalamuttiṇṇaṃ thale patiṭṭhitaṃ attānaṃ passāmīti.
     Idāni ossaṭṭhaviriyo bhikkhu arahattaṃ patto janakarājā
sammāsambuddho ahosīti.
                    Cūḷajanakajātakaṃ dutiyaṃ.
                     ------------
                     3. Puṇṇapātijātakaṃ
     tatheva puṇṇapātiyoti idaṃ satthā jetavane viharanto visavāruṇiṃ
ārabbha kathesi.
     Ekaṃ samayaṃ sāvatthiyaṃ surādhuttā sannipatitvā mantayiṃsu surāmūlaṃ
no khīṇaṃ kahaṃ nu kho labhissāmāti. Atheko kakkhaḷadhutto āha
mā cintayittha attheko upāyoti . Kataro upāyo nāmāti.



The Pali Atthakatha in Roman Character Volume 36 Page 50. http://84000.org/tipitaka/read/attha_page.php?book=36&page=50&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=981&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=981&pagebreak=1#p50


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]