ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 53.

Jānāmīti tasmā iminā kāraṇena jānāmi. Nevāyaṃ bhaddakā surāti
neva ayaṃ bhaddakā surā visasaṃyojitāya bhavitabbanti.
     Dhutte niggahetvā  yathā puna evarūpaṃ na karonti tathā te
tajjetvā vissajjesi. So yāvajīvaṃ dānādīni puññāni karitvā
yathākammaṅgato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dhuttā etarahi dhuttā bārāṇasīseṭṭhī pana ahamevāti.
                   Puṇṇapātijātakaṃ tatiyaṃ.
                     ------------
                       4. Phalajātakaṃ
     nāyaṃ rukkho  durāruhoti idaṃ satthā jetavane viharanto ekaṃ
phalakusalaṃ upāsakaṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kuṭumbiko buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā attano ārāme nisīdāpetvā yāgujajjakaṃ datvā
uyyānapālaṃ āṇāpesi bhikkhūhi saddhiṃ uyyāne vicaritvā ayyānaṃ ambādīni
nānāphalāni dehīti. So sādhūti paṭissuṇitvā bhikkhusaṅghaṃ ādāya
uyyāne vicaranto rukkhaṃ oloketvā etaṃ phalaṃ āmaṃ etaṃ na
supakkaṃ etaṃ supakkanti jānāti. Yaṃ so  vadati taṃ tatheva hoti.
Bhikkhū gantvā tathāgatassa ārocesuṃ bhante ayaṃ uyyānapālo
phalakusalo bhūmiyaṃ ṭhitova rukkhaṃ oloketvā etaṃ phalaṃ āmaṃ etaṃ na



The Pali Atthakatha in Roman Character Volume 36 Page 53. http://84000.org/tipitaka/read/attha_page.php?book=36&page=53&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1042&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1042&pagebreak=1#p53


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]