ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 56.

     Mahājanassa dhammaṃ desetvā sotthigamanaṃ gato.
     Satthāpi evaṃ bhikkhave pubbepi paṇḍitā phalakusalā ahesunti
imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi
tadā parisā buddhaparisā ahesuṃ satthavāho pana ahamevāti.
                     Phalajātakaṃ catutthaṃ.
                     -------------
                     5. Pañcāvudhajātakaṃ
     yo alīnena cittenāti idaṃ satthā jetavane viharanto ekaṃ
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ bhikkhuṃ satthā āmantetvā saccaṃ kira tvaṃ bhikkhu
ossaṭṭhaviriyoti pucchitvā saccaṃ bhagavāti vutte bhikkhu pubbepi paṇḍitā
viriyaṃ kātuṃ yuttaṭṭhāne viriyaṃ katvā rajjasampattiṃ pāpuṇiṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa rañño aggamahesiyā kucchismiṃ nibbatti. Tassa
nāmagahaṇadivase aṭṭhasate brāhmaṇe sabbakāmehi santappetvā lakkhaṇāni
paṭipucchiṃsu. Lakkhaṇakusalā brāhmaṇā lakkhaṇasampattiṃ disvā
puññasampanno mahārāja kumāro tumhākaṃ accayena rajjaṃ pāpuṇissati
pañcāvudhakammena paññāto pākaṭo sakalajambūdīpe aggapuriso
bhavissatīti byākariṃsu. Brāhmaṇānaṃ vacanaṃ sutvā kumārassa



The Pali Atthakatha in Roman Character Volume 36 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=36&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1104&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1104&pagebreak=1#p56


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]