ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

Page 61.

     Evam sattha arahattena dhammadesanaya kutam gahetva matthake
cattari saccani pakasesi. Saccapariyosane so bhikkhu arahattam
papuni. Satthapi anusandhim ghatetva jatakam samodhanesi tada
yakkho angulimalo ahosi pancavudhakumaro pana ahamevati.
                  Pancavudhajatakam pancamam.
                     -------------
                   6. Kancanakkhandhajatakam
     yo pahatthena cittenati idam sattha jetavane viharanto
annataram bhikkhum arabbha kathesi.
     Eko kira savatthivasi kulaputto satthu dhammadesanam sutva
ratanasasane uram datva  pabbaji. Athassa acariyupajjhaya avuso
ekavidhena silannama duvidhena tividhena catuvidhena pancavidhena chabbidhena
sattavidhena atthavidhena navavidhena dasavidhena bahuvidhena silannama idam
culasilannama idam majjhimasilannama idam mahasilannama idam
patimokkhasamvarasilannama idam indriyasamvarasilannama idam
ajivaparisuddhisilannama idam paccayapatisevanasilannamati silam acikkhanti. So
cintesi idam silannama atibahum aham ettakam samadaya vattitum
na sakkhissami silam puretum asakkontassa ca nama pabbajjaya ko
attho aham gihi hutva danadini punnani karissami
puttadaranca posessamiti evam pana cintetva bhante aham silam



The Pali Atthakatha in Roman Character Volume 36 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=36&page=61&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1207&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1207&modeTY=2&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]