ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 64.

Payojessāmi ettakaṃ dānādipuññakiriyāya bhavissatīti cattāro koṭṭhāse
akāsi. Tassevaṃ vibhattakāle so kāñcanakkhandho sallahuko viya
ahosi. So taṃ ukkhipitvā gharaṃ netvā catuddhā vibhajitvā dānādīni
puññāni katvā yathākammaṅgato.
     Iti bhagavā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā
imaṃ gāthamāha
         yo pahaṭṭhena cittena      pahaṭṭhamanaso naro
         bhāveti kusalaṃ dhammaṃ        yogakkhemassa pattiyā
         pāpuṇe anupubbena        sabbasaṃyojanakkhayanti.
     Tattha pahaṭṭhenāti vinīvaraṇena. Pahaṭṭhamanasoti tāyaeva
vinīvaraṇatāya pahaṭṭhamanaso suvaṇṇaṃ viya pahaṃsitvā
samujjotitasappabhāsakkatacitto hutvāti attho.
     Evaṃ satthā arahattanikūṭena desanaṃ niṭṭhapetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā kāñcanakkhandhaladdhapuriso ahameva
ahosīti.
                  Kāñcanakkhandhajātakaṃ chaṭṭhaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 36 Page 64. http://84000.org/tipitaka/read/attha_page.php?book=36&page=64&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1269&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1269&pagebreak=1#p64


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]