ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 68.

     Evaṃ kumbhīlo bodhisattaṃ pasaṃsitvā attano vasanaṭṭhānaṃ gato.
     Satthāpi na bhikkhave devadatto  idāneva mayhaṃ vadhāya
parisakkati pubbepi parisakkiyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kumbhīlo devadatto
ahosi bhariyāpissa ciñcamāṇavikā vānarindo pana ahamevāti.
                   Vānarindajātakaṃ sattamaṃ.
                    --------------
                     8. Tayodhammajātakaṃ
     yassete ca tayo dhammāti idaṃ satthā veḷuvane viharanto
vadhāya parisakkanameva ārabbha kathesi.
    Atīte bārāṇasiyaṃ  brahmadatte rajjaṃ kārente devadatto
vānarayoniyaṃ nibbattitvā himavantappadese yūthaṃ pariharanto attānaṃ
paṭicca jātānaṃ vānarapotakānaṃ vuḍḍhippattānaṃ ime yūthaṃ
parihareyyunti bhayena dantehi ḍaṃsitvā tesaṃpi ḷījāni uppāṭeti.
Tadā bodhisattopi taññeva paṭicca ekissā vānariyā kucchismiṃ
paṭisandhiṃ gaṇhi. Atha sā vānarī gabbhassa patiṭṭhitabhāvaṃ ñatvā
attano gabbhaṃ anurakkhamānā aññaṃ pabbatapādaṃ agamāsi. Sā
paripakkagabbhā bodhisattaṃ vijāyi. So vuḍḍhimanvāya viññutaṃ
patto thāmasampanno ahosi. So ekadivasaṃ mātaraṃ pucchi amma
mayhaṃ pitā kahanti. Tāta asukasmiṃ nāma pabbate yūthaṃ pariharanto



The Pali Atthakatha in Roman Character Volume 36 Page 68. http://84000.org/tipitaka/read/attha_page.php?book=36&page=68&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1347&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1347&pagebreak=1#p68


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]