ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 71.

     Evaṃ so dakarakkhaso imāya gāthāya bodhisattassa thutiṃ katvā
imāni pupphāni kimatthaṃ harasīti pucchi. Pitā maṃ rājānaṃ kātukāmo
tena kāraṇena harāmīti. Na sakkā tādisena uttamapurisena pupphāni
vahituṃ ahaṃ vahissāmīti ukkhipitvā tassa pacchato agamāsi.
Athassa pitā dūratova taṃ disvā ahaṃ imaṃ rakkhasabhattaṃ bhavissatīti
pahiṇiṃ sodānesa rakkhasaṃ pupphāni vahāpento āgacchati idānimhi
naṭṭhoti cintento sattadhā hadayaphālanaṃ patvā tattheva jīvitakkhayaṃ
patto. Sesā vānarā sannipatitvā bodhisattaṃ rājānaṃ akaṃsu.
     Satthāpi imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā yūthapati devadatto ahosi yūthapatiputto pana
ahamevāti.
                   Tayodhammajātakaṃ aṭṭhamaṃ.
                      -----------
                     9. Bherivādajātakaṃ
     dhame dhameti idaṃ satthā jetavane viharanto aññataraṃ dubbacaṃ
ārabbha kathesi.
     Tañhi bhikkhuṃ satthā saccaṃ kira tvaṃ dubbacosīti pucchitvā
saccaṃ bhagavāti vutte na tvaṃ bhikkhu idāneva dubbaco pubbepi
dubbacoyevāti vatvā atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 36 Page 71. http://84000.org/tipitaka/read/attha_page.php?book=36&page=71&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1407&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1407&pagebreak=1#p71


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]