ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 73.

Idāni pana me puttena vacanaṃ akatvā yaṃ idaṃ aṭaviyaṃ atidhantaṃ
tena atidhantena sabbaṃ nāsitanti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā putto dubbacabhikkhu ahosi pitā pana
ahamevāti.
                   Bherivādajātakaṃ navamaṃ.
                       --------
                    10. Saṅkhadhamanajātakaṃ
     dhame dhameti idaṃ satthā jetavane viharanto dubbacameva ārabbha
kathesi.
      Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
saṅkhadhamakule nibbattitvā bārāṇasiyaṃ nakkhatte saṅghuṭṭhe pitaraṃ
ādāya saṅkhadhamanakammena dhanaṃ labhitvā āgamanakāle coraaṭaviyaṃ
pitaraṃ nirantaraṃ saṅkhadhamantaṃ vāresi. So saṅkhasaddena core
palāpessāmīti nirantarameva dhami. Corā purimanayeneva āgantvā
vilumpiṃsu. Bodhisatto purimanayeneva gāthamāha
         dhame dhame nātidhame   atidhantaṃ hi pāpakaṃ
         dhantenādhigatā bhogā  te tāto vidhamī dhamanti.
     Tattha te tāto vidhamī dhamanti te saṅkhaṃ dhamitvā laddhabhoge



The Pali Atthakatha in Roman Character Volume 36 Page 73. http://84000.org/tipitaka/read/attha_page.php?book=36&page=73&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1446&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1446&pagebreak=1#p73


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]