ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 89.

Sāmikaṃ vañcetuṃ nāhaṃ evarūpaṃ karomīti divasampi sapathaṃ kurumānā
nānācittāva honti. Tena vuttaṃ
         corīnaṃ bahubuddhīnaṃ       yāsu saccaṃ sudullabhaṃ
         thīnaṃ bhāvo durājāno   macchassevodake gataṃ.
         Musā tāsaṃ yathā saccaṃ   saccaṃ tāsaṃ yathā musā
         gāvo bahutiṇasseva     mama santi varaṃ varaṃ.
         Coriyo kaṭhinā hetā   vāḷā capalasakkharā
         na tā kiñci na jānanti  yaṃ manussesu vañcananti.
     Satthā evaṃ arakkhiyo mātugāmoti imaṃ dhammadesanaṃ āharitvā
saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
bārāṇasīrājā ahameva ahosīti.
                    Aṇḍabhūtajātakaṃ dutiyaṃ.
                     ------------
                      3. Takkajātakaṃ
     kodhanā akataññū cāti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuññeva ārabbha kathesi.
     Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccanti
vutte itthiyo nāma akataññū mittadubbhā kasmā tā nissāya



The Pali Atthakatha in Roman Character Volume 36 Page 89. http://84000.org/tipitaka/read/attha_page.php?book=36&page=89&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1762&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1762&pagebreak=1#p89


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]