ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 94.

         Kodhanā akataññū ca    pisuṇā ca vibhedikā
         brahmacariyaṃ cara bhikkhu   so sukhaṃ na vihāhisīti.
     Tatrāyaṃ piṇḍattho bhikkhu itthiyo nāmetā kodhanā
uppannakodhaṃ nivāretuṃ na sakkonti akataññū ca atimahantampi upakāraṃ
na jānanti pisuṇā ca pesuññabhāvakaraṇameva kathaṃ kathenti vibhedikā
mitte bhindanti mittabhedanakathaṃ kathanasīlāyeva evarūpehi pāpadhammehi
samannāgatā etā kinte etāhi brahmacariyaṃ cara bhikkhu ayaṃ
hi methunavirati parisuddhaṭṭhena brahmacariyaṃ nāma taṃ cara. So
sukhaṃ na vihāhisīti so tvaṃ etaṃ brahmacariyavāsaṃ vasanto jhānasukhaṃ
maggasukhaṃ phalasukhañca na vihāhisi etaṃ sukhaṃ na vijahissasi etasmā
sukhā na parihāyissasīti attho. Na parihāyasītipi pāṭho ayameva
attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi
jātakaṃ samodhānesi tadā corajeṭṭhako ānando ahosi
takkapaṇḍito pana ahamevāti.
                     Takkajātakaṃ tatiyaṃ.
                       ---------



The Pali Atthakatha in Roman Character Volume 36 Page 94. http://84000.org/tipitaka/read/attha_page.php?book=36&page=94&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1865&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1865&pagebreak=1#p94


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]