ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

Page 94.

         Kodhana akatannu ca    pisuna ca vibhedika
         brahmacariyam cara bhikkhu   so sukham na vihahisiti.
     Tatrayam pindattho bhikkhu itthiyo nameta kodhana
uppannakodham nivaretum na sakkonti akatannu ca atimahantampi upakaram
na jananti pisuna ca pesunnabhavakaranameva katham kathenti vibhedika
mitte bhindanti mittabhedanakatham kathanasilayeva evarupehi papadhammehi
samannagata eta kinte etahi brahmacariyam cara bhikkhu ayam
hi methunavirati parisuddhatthena brahmacariyam nama tam cara. So
sukham na vihahisiti so tvam etam brahmacariyavasam vasanto jhanasukham
maggasukham phalasukhanca na vihahisi etam sukham na vijahissasi etasma
sukha na parihayissasiti attho. Na parihayasitipi patho ayameva
attho.
     Sattha imam dhammadesanam aharitva saccani pakasesi.
Saccapariyosane ukkanthitabhikkhu sotapattiphale patitthahi. Satthapi
jatakam samodhanesi tada corajetthako anando ahosi
takkapandito pana ahamevati.
                     Takkajatakam tatiyam.
                       ---------



The Pali Atthakatha in Roman Character Volume 36 Page 94. http://84000.org/tipitaka/read/attha_page.php?book=36&page=94&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1865&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1865&modeTY=2&pagebreak=1#p94


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]