ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

Page 97.

Ma su soci na icchatiti ayam mam na icchatitipi ma soci.
Tassa icchamanaya nandim anicchamanaya sokam akatva majjhattova
hotiti dipeti. Thinam bhavo durajanoti itthinam bhavo nama
itthimayaya paticchannatta durajano. Yatha kim. Macchassevodake
gatanti yatha macchassa gamanam udakena paticchannatta dujjanam
teneva so kevatte agate udakena gamanam paticchadetva palayati
attanam ganhitum na deti evameva itthiyo mahantampi dussilakammam
katva mayam evarupam na karomati attana katakammam itthimayaya
paticchadetva samike vancenti evam itthiyo nameta papadhamma
duracara tasu majjhattoyeva sukhito hotiti.
     Evam bodhisatto antevasikassa ovadam adasi. Tato patthaya
so tassa upari majjhatto ahosi. Sapissa bhariya acariyena
kira me dussilabhavo natoti tato patthaya na anacaram carati.
     Tassapi upasakassa itthi sammasambuddhena kira mayham
duracarabhavo natoti tato patthaya papakammam nama na akasi.
     Satthapi imam dhammadesanam aharitva saccani pakasesi.
Saccapariyosane upasako sotapattiphale patitthahi. Sattha anusandhim
ghatetva jatakam samodhanesi tada jayapatikayeva jayapatika
acariyo pana ahameva ahositi.
                   Durajanajatakam catuttham.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=36&page=97&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1924&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1924&modeTY=2&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]