ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 100.

Ceva balakāyena ca parihāyissāma, tasmā akāle gantuṃ na vaṭṭatīti
rañño ovādaṃ adāsi.
     Rājā taṃ tassa kathaṃ sutvā tato va paṭinivattitvā
bārāṇasīnagarameva pāvisi. Corāpi rājā kira coramaddanaṃ karissāmīti
nagarā nikkhantoti sutvā paccantato palāyiṃsu.
     Paccuppannepi corā kosalarājā kira nikkhantoti sutvā
palāyiṃsu. Rājā satthu dhammadesanaṃ sutvā uṭṭhāyāsanā bhagavantaṃ
vanditvā padakkhiṇaṃ katvā sāvatthimeva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā rājā ānando ahosi, paṇḍitāmacco pana ahamevāti.
                   Kaḷāyamuṭṭhijātakaṃ chaṭṭhaṃ.
                     -------------
                      7 Tindukajātakaṃ
     dhanuhatthakalāpehīti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi.
     Satthā hi mahābodhijātake viya ummaṅgajātake viya ca attano
paññāya vaṇṇaṃ vaṇṇitaṃ sutvā na bhikkhave idāneva tathāgato
paññavā pubbepi paññavā upāyakusalo yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
vānarayoniyaṃ nibbattitvā asītisahassavānaraparivāro himavantappadese



The Pali Atthakatha in Roman Character Volume 37 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=37&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1983&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1983&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]