ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 107.

Hiraññasuvaṇṇanti taṇhāvasena upabhogaparibhogavasena mā gaṇhatha,
ekakovesa satto tīsu bhavesu parivattatīti. Evaṃ buddhalīḷhāya
mahājanassa ovādamadāsi. So ovādo sakalajambudīpaṃ pattharitvā
sattamattāni vassasahassāni aṭṭhāsi. Mahājano bodhisattassa ovāde
ṭhatvā dānādīni puññāni katvā āyuhapariyosāne saggapuraṃ 1- pūresi.
Bodhisattopi tatheva puññāni katvā saggapuraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so kulaputto sotāpattiphale patiṭṭhāsi.
Tadā kacchapo ānando ahosi, kumbhakāro pana ahamevāti.
                    Kacchapajātakaṃ aṭṭhamaṃ.
                      -----------
                      9 Satadhammajātakaṃ
     tañca appañca ucchiṭṭhanti idaṃ satthā jetavane viharanto
ekavīsatividhaṃ anesanaṃ ārabbha kathesi.
     Ekasmiṃ hi kāle bahū bhikkhū vejjakammena dūtakammena pahiṇagamanena
jaṅghapesanikena dantakaṭṭhadānena veḷudānena pupphadānena phaladānena
cuṇṇadānena garubhaṇḍadānena osadhadānena piṇḍapātikenāti
evarūpāya ekavīsatividhāya anesanāya jīvitaṃ kappesuṃ. Sā sāketajātake
āvibhavissati. Satthā tesaṃ jīvitakappanabhāvaṃ ñatvā etarahi bahū bhikkhū
@Footnote: 1 saggapadantipi.



The Pali Atthakatha in Roman Character Volume 37 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=37&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2126&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2126&pagebreak=1#p107


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]