ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 111.

Jīvāmīti domanassappatto va hoti. Tasmā anesanāya jīvitaṃ
kappentassa satadhammamāṇavasseva araññaṃ pavisitvā anāthamaraṇaṃ
marituṃ varanti.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā cattāri ariyasaccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū bhikkhū
sotāpattiphalādīni pāpuṇiṃsu. Tadā ahameva caṇḍālaputto ahosinti.
                    Satadhammajātakaṃ navamaṃ.
                     -------------
                      10 Duddadajātakaṃ
     duddadaṃ dadamānānanti idaṃ satthā jetavane viharanto gaṇadānaṃ
ārabbha kathesi.
     Sāvatthiyaṃ kira dve sahāyakā kuṭumbikaputtā chandakaṃ saṃharitvā
sabbaparikkhāradānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā
sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāraṃ adaṃsu.
Tesu gaṇajeṭṭhako satthāraṃ vanditvā ekamante nisīditvā bhante
imasmiṃ dāne bahudāyakāpi atthi appadāyakāpi, tesampi sabbesaṃ
idaṃ dānaṃ mahapphalaṃ hotūti dānaṃ niyyādeti. Satthā tumhehi kho
upāsakā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā evaṃ niyyādentehi
mahākammaṃ kataṃ, porāṇakapaṇḍitāpi dānaṃ datvā evameva
niyyādesunti vatvā tena yācito atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 37 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=37&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2209&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2209&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]