ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 121.

Imesaṃ sattannaṃ mahākāyānaṃ padālanato mahākāyappadālino.
Sabbāmitteti sabbe amitte. Raṇaṃ katvāti yuddhaṃ katvā palāpesīti
attho. Na ca kiñci viheṭhayīti ekampi na viheṭheyya.
Aviheṭhayanto pana tehi saddhiṃ kaṇḍapesanena raṇaṃ katvā. Saññamaṃ
ajjhupāgamīti sīlasaññamaṃ pabbajjaṃ upagatoti.
     Evaṃ satthā imaṃ dhammadesanaṃ desetvā jātakaṃ samodhānesi.
Tadā kaniṭṭhabhātā ānando ahosi, asadisakumāro pana ahamevāti.
                    Asadisajātakaṃ paṭhamaṃ.
                      ----------
                    2 Saṅgāmāvacarajātakaṃ
     saṅgāmāvacaro sūroti idaṃ satthā jetavane viharanto nandattheraṃ
ārabbha kathesi.
     Satthari hi paṭhamagamanena kapilavatthupuraṃ gantvā kaniṭṭhabhātikaṃ
nandakumāraṃ pabbājetvā kapilavatthupurā nikkhamma anupubbena sāvatthiyaṃ
gantvā viharante āyasmā nando pattaṃ ādāya tathāgatena saddhiṃ
gehā nikkhamanakāle nandakumāro kira satthārā saddhiṃ gacchatīti
sutvā aḍḍhalikkhitehi kesehi vātapānantarena oloketvā tuvaṭaṃ
kho ayyaputta āgaccheyyāsīti idaṃ janapadakalyāṇiyā
vuttavacanamanussaranto ukkaṇṭhito anabhirato uppaṇḍuppaṇḍukajāto



The Pali Atthakatha in Roman Character Volume 37 Page 121. http://84000.org/tipitaka/read/attha_page.php?book=37&page=121&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2393&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2393&pagebreak=1#p121


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]