ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 126.

     Taṃ sutvā nāgo bodhisattassa ekovādeneva nivattitvā
esikatthambhe soṇḍāya paliveṭhetvā ahichattakāni viya luñcitvā
toraṇaṃ madditvā palīghaṃ osāretvā nagaradvāraṃ bhinditvā nagaraṃ
pavisitvā rajjaṃ gahetvā adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā hatthī nando ahosi, rājā ānando, hatthācariyo pana
ahamevāti.
                  Saṅgāmāvacarajātakaṃ dutiyaṃ.
                    ---------------
                     3 Vālodakajātakaṃ
     vālodakaṃ apparasaṃ nihīnanti idaṃ satthā jetavane viharanto
pañcasate vighāsāde ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatā upāsakā gharapalibodhaṃ puttadārassa
niyyādetvā satthu dhammadesanaṃ suṇantā ekato va vicaranti. Tesu
keci sotāpannā keci sakadāgāmino keci anāgāmino ekopi
puthujjano natthi. Satthāraṃ nimantentāpi te upāsake antokaritvā
nimantesuṃ. Tesaṃ pana dantakaṭṭhamukhodakavatthagandhamāladāyakā pañcasatā
culupaṭṭhākā vighāsādā hutvā vasanti. Te bhuttapātarāsā
niddāyitvā uṭṭhāya aciravatiṃ gantvā nadītīre unnadantā
mallayuddhaṃ yujjhanti. Te pañcasatā upāsakā appasaddā appanighosā



The Pali Atthakatha in Roman Character Volume 37 Page 126. http://84000.org/tipitaka/read/attha_page.php?book=37&page=126&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2496&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2496&pagebreak=1#p126


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]