ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 129.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
pañcasatā gadrabhā ime vighāsādā ahesuṃ, pañcasatā sindhavā ime
upāsakā, rājā ānando, amaccapaṇḍito pana ahamevāti.
                   Vālodakajātakaṃ tatiyaṃ.
                     ------------
                      4 Giridattajātakaṃ
     dūsito giridattenāti idaṃ satthā veḷuvane viharanto ekaṃ
vipakkhaseviṃ ārabbha kathesi. Vatthu heṭṭhā mahilāmukhajātake
kathitameva.
     Satthā pana na bhikkhave ayaṃ bhikkhu idāneva vipakkhaṃ sevati,
pubbepesa vipakkhaṃ sevanto yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ sāmarājā nāma rajjaṃ kāresi. Tadā
bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako
ahosi. Rañño pana paṇḍavo nāma maṅgalaasso.
Tassa giridatto nāma assabandho, so khañjo ahosi. Asso
mukharajjukaṃ gahetvā taṃ purato purato gacchantaṃ disvā maṃ esa
sikkhāpetīti saññāya tassa anusikkhanto khañjo ahosi. Tassa
khañjabhāvaṃ rañño ārocesi. Rājā vejje pesesi. Te
gantvā assasarīre rogaṃ apassantā rogamassa na passāmāti
rañño kathayiṃsu. Rājā bodhisattaṃ pesesi gaccha vayassa ettha



The Pali Atthakatha in Roman Character Volume 37 Page 129. http://84000.org/tipitaka/read/attha_page.php?book=37&page=129&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2558&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2558&pagebreak=1#p129


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]